श्रीणती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रीणती
श्रीणत्यौ
श्रीणत्यः
सम्बोधन
श्रीणति
श्रीणत्यौ
श्रीणत्यः
द्वितीया
श्रीणतीम्
श्रीणत्यौ
श्रीणतीः
तृतीया
श्रीणत्या
श्रीणतीभ्याम्
श्रीणतीभिः
चतुर्थी
श्रीणत्यै
श्रीणतीभ्याम्
श्रीणतीभ्यः
पञ्चमी
श्रीणत्याः
श्रीणतीभ्याम्
श्रीणतीभ्यः
षष्ठी
श्रीणत्याः
श्रीणत्योः
श्रीणतीनाम्
सप्तमी
श्रीणत्याम्
श्रीणत्योः
श्रीणतीषु
 
एक
द्वि
बहु
प्रथमा
श्रीणती
श्रीणत्यौ
श्रीणत्यः
सम्बोधन
श्रीणति
श्रीणत्यौ
श्रीणत्यः
द्वितीया
श्रीणतीम्
श्रीणत्यौ
श्रीणतीः
तृतीया
श्रीणत्या
श्रीणतीभ्याम्
श्रीणतीभिः
चतुर्थी
श्रीणत्यै
श्रीणतीभ्याम्
श्रीणतीभ्यः
पञ्चमी
श्रीणत्याः
श्रीणतीभ्याम्
श्रीणतीभ्यः
षष्ठी
श्रीणत्याः
श्रीणत्योः
श्रीणतीनाम्
सप्तमी
श्रीणत्याम्
श्रीणत्योः
श्रीणतीषु


अन्याः