श्रावस्तेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रावस्तेयी
श्रावस्तेय्यौ
श्रावस्तेय्यः
सम्बोधन
श्रावस्तेयि
श्रावस्तेय्यौ
श्रावस्तेय्यः
द्वितीया
श्रावस्तेयीम्
श्रावस्तेय्यौ
श्रावस्तेयीः
तृतीया
श्रावस्तेय्या
श्रावस्तेयीभ्याम्
श्रावस्तेयीभिः
चतुर्थी
श्रावस्तेय्यै
श्रावस्तेयीभ्याम्
श्रावस्तेयीभ्यः
पञ्चमी
श्रावस्तेय्याः
श्रावस्तेयीभ्याम्
श्रावस्तेयीभ्यः
षष्ठी
श्रावस्तेय्याः
श्रावस्तेय्योः
श्रावस्तेयीनाम्
सप्तमी
श्रावस्तेय्याम्
श्रावस्तेय्योः
श्रावस्तेयीषु
 
एक
द्वि
बहु
प्रथमा
श्रावस्तेयी
श्रावस्तेय्यौ
श्रावस्तेय्यः
सम्बोधन
श्रावस्तेयि
श्रावस्तेय्यौ
श्रावस्तेय्यः
द्वितीया
श्रावस्तेयीम्
श्रावस्तेय्यौ
श्रावस्तेयीः
तृतीया
श्रावस्तेय्या
श्रावस्तेयीभ्याम्
श्रावस्तेयीभिः
चतुर्थी
श्रावस्तेय्यै
श्रावस्तेयीभ्याम्
श्रावस्तेयीभ्यः
पञ्चमी
श्रावस्तेय्याः
श्रावस्तेयीभ्याम्
श्रावस्तेयीभ्यः
षष्ठी
श्रावस्तेय्याः
श्रावस्तेय्योः
श्रावस्तेयीनाम्
सप्तमी
श्रावस्तेय्याम्
श्रावस्तेय्योः
श्रावस्तेयीषु


अन्याः