श्रावस्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रावस्ती
श्रावस्त्यौ
श्रावस्त्यः
सम्बोधन
श्रावस्ति
श्रावस्त्यौ
श्रावस्त्यः
द्वितीया
श्रावस्तीम्
श्रावस्त्यौ
श्रावस्तीः
तृतीया
श्रावस्त्या
श्रावस्तीभ्याम्
श्रावस्तीभिः
चतुर्थी
श्रावस्त्यै
श्रावस्तीभ्याम्
श्रावस्तीभ्यः
पञ्चमी
श्रावस्त्याः
श्रावस्तीभ्याम्
श्रावस्तीभ्यः
षष्ठी
श्रावस्त्याः
श्रावस्त्योः
श्रावस्तीनाम्
सप्तमी
श्रावस्त्याम्
श्रावस्त्योः
श्रावस्तीषु
 
एक
द्वि
बहु
प्रथमा
श्रावस्ती
श्रावस्त्यौ
श्रावस्त्यः
सम्बोधन
श्रावस्ति
श्रावस्त्यौ
श्रावस्त्यः
द्वितीया
श्रावस्तीम्
श्रावस्त्यौ
श्रावस्तीः
तृतीया
श्रावस्त्या
श्रावस्तीभ्याम्
श्रावस्तीभिः
चतुर्थी
श्रावस्त्यै
श्रावस्तीभ्याम्
श्रावस्तीभ्यः
पञ्चमी
श्रावस्त्याः
श्रावस्तीभ्याम्
श्रावस्तीभ्यः
षष्ठी
श्रावस्त्याः
श्रावस्त्योः
श्रावस्तीनाम्
सप्तमी
श्रावस्त्याम्
श्रावस्त्योः
श्रावस्तीषु