श्रावणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रावणी
श्रावण्यौ
श्रावण्यः
सम्बोधन
श्रावणि
श्रावण्यौ
श्रावण्यः
द्वितीया
श्रावणीम्
श्रावण्यौ
श्रावणीः
तृतीया
श्रावण्या
श्रावणीभ्याम्
श्रावणीभिः
चतुर्थी
श्रावण्यै
श्रावणीभ्याम्
श्रावणीभ्यः
पञ्चमी
श्रावण्याः
श्रावणीभ्याम्
श्रावणीभ्यः
षष्ठी
श्रावण्याः
श्रावण्योः
श्रावणीनाम्
सप्तमी
श्रावण्याम्
श्रावण्योः
श्रावणीषु
 
एक
द्वि
बहु
प्रथमा
श्रावणी
श्रावण्यौ
श्रावण्यः
सम्बोधन
श्रावणि
श्रावण्यौ
श्रावण्यः
द्वितीया
श्रावणीम्
श्रावण्यौ
श्रावणीः
तृतीया
श्रावण्या
श्रावणीभ्याम्
श्रावणीभिः
चतुर्थी
श्रावण्यै
श्रावणीभ्याम्
श्रावणीभ्यः
पञ्चमी
श्रावण्याः
श्रावणीभ्याम्
श्रावणीभ्यः
षष्ठी
श्रावण्याः
श्रावण्योः
श्रावणीनाम्
सप्तमी
श्रावण्याम्
श्रावण्योः
श्रावणीषु


अन्याः