श्रावणिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रावणिकी
श्रावणिक्यौ
श्रावणिक्यः
सम्बोधन
श्रावणिकि
श्रावणिक्यौ
श्रावणिक्यः
द्वितीया
श्रावणिकीम्
श्रावणिक्यौ
श्रावणिकीः
तृतीया
श्रावणिक्या
श्रावणिकीभ्याम्
श्रावणिकीभिः
चतुर्थी
श्रावणिक्यै
श्रावणिकीभ्याम्
श्रावणिकीभ्यः
पञ्चमी
श्रावणिक्याः
श्रावणिकीभ्याम्
श्रावणिकीभ्यः
षष्ठी
श्रावणिक्याः
श्रावणिक्योः
श्रावणिकीनाम्
सप्तमी
श्रावणिक्याम्
श्रावणिक्योः
श्रावणिकीषु
 
एक
द्वि
बहु
प्रथमा
श्रावणिकी
श्रावणिक्यौ
श्रावणिक्यः
सम्बोधन
श्रावणिकि
श्रावणिक्यौ
श्रावणिक्यः
द्वितीया
श्रावणिकीम्
श्रावणिक्यौ
श्रावणिकीः
तृतीया
श्रावणिक्या
श्रावणिकीभ्याम्
श्रावणिकीभिः
चतुर्थी
श्रावणिक्यै
श्रावणिकीभ्याम्
श्रावणिकीभ्यः
पञ्चमी
श्रावणिक्याः
श्रावणिकीभ्याम्
श्रावणिकीभ्यः
षष्ठी
श्रावणिक्याः
श्रावणिक्योः
श्रावणिकीनाम्
सप्तमी
श्रावणिक्याम्
श्रावणिक्योः
श्रावणिकीषु


अन्याः