श्रायी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रायी
श्राय्यौ
श्राय्यः
सम्बोधन
श्रायि
श्राय्यौ
श्राय्यः
द्वितीया
श्रायीम्
श्राय्यौ
श्रायीः
तृतीया
श्राय्या
श्रायीभ्याम्
श्रायीभिः
चतुर्थी
श्राय्यै
श्रायीभ्याम्
श्रायीभ्यः
पञ्चमी
श्राय्याः
श्रायीभ्याम्
श्रायीभ्यः
षष्ठी
श्राय्याः
श्राय्योः
श्रायीणाम्
सप्तमी
श्राय्याम्
श्राय्योः
श्रायीषु
 
एक
द्वि
बहु
प्रथमा
श्रायी
श्राय्यौ
श्राय्यः
सम्बोधन
श्रायि
श्राय्यौ
श्राय्यः
द्वितीया
श्रायीम्
श्राय्यौ
श्रायीः
तृतीया
श्राय्या
श्रायीभ्याम्
श्रायीभिः
चतुर्थी
श्राय्यै
श्रायीभ्याम्
श्रायीभ्यः
पञ्चमी
श्राय्याः
श्रायीभ्याम्
श्रायीभ्यः
षष्ठी
श्राय्याः
श्राय्योः
श्रायीणाम्
सप्तमी
श्राय्याम्
श्राय्योः
श्रायीषु


अन्याः