श्रायसी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रायसी
श्रायस्यौ
श्रायस्यः
सम्बोधन
श्रायसि
श्रायस्यौ
श्रायस्यः
द्वितीया
श्रायसीम्
श्रायस्यौ
श्रायसीः
तृतीया
श्रायस्या
श्रायसीभ्याम्
श्रायसीभिः
चतुर्थी
श्रायस्यै
श्रायसीभ्याम्
श्रायसीभ्यः
पञ्चमी
श्रायस्याः
श्रायसीभ्याम्
श्रायसीभ्यः
षष्ठी
श्रायस्याः
श्रायस्योः
श्रायसीनाम्
सप्तमी
श्रायस्याम्
श्रायस्योः
श्रायसीषु
 
एक
द्वि
बहु
प्रथमा
श्रायसी
श्रायस्यौ
श्रायस्यः
सम्बोधन
श्रायसि
श्रायस्यौ
श्रायस्यः
द्वितीया
श्रायसीम्
श्रायस्यौ
श्रायसीः
तृतीया
श्रायस्या
श्रायसीभ्याम्
श्रायसीभिः
चतुर्थी
श्रायस्यै
श्रायसीभ्याम्
श्रायसीभ्यः
पञ्चमी
श्रायस्याः
श्रायसीभ्याम्
श्रायसीभ्यः
षष्ठी
श्रायस्याः
श्रायस्योः
श्रायसीनाम्
सप्तमी
श्रायस्याम्
श्रायस्योः
श्रायसीषु


अन्याः