श्रायन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रायन्ती
श्रायन्त्यौ
श्रायन्त्यः
सम्बोधन
श्रायन्ति
श्रायन्त्यौ
श्रायन्त्यः
द्वितीया
श्रायन्तीम्
श्रायन्त्यौ
श्रायन्तीः
तृतीया
श्रायन्त्या
श्रायन्तीभ्याम्
श्रायन्तीभिः
चतुर्थी
श्रायन्त्यै
श्रायन्तीभ्याम्
श्रायन्तीभ्यः
पञ्चमी
श्रायन्त्याः
श्रायन्तीभ्याम्
श्रायन्तीभ्यः
षष्ठी
श्रायन्त्याः
श्रायन्त्योः
श्रायन्तीनाम्
सप्तमी
श्रायन्त्याम्
श्रायन्त्योः
श्रायन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्रायन्ती
श्रायन्त्यौ
श्रायन्त्यः
सम्बोधन
श्रायन्ति
श्रायन्त्यौ
श्रायन्त्यः
द्वितीया
श्रायन्तीम्
श्रायन्त्यौ
श्रायन्तीः
तृतीया
श्रायन्त्या
श्रायन्तीभ्याम्
श्रायन्तीभिः
चतुर्थी
श्रायन्त्यै
श्रायन्तीभ्याम्
श्रायन्तीभ्यः
पञ्चमी
श्रायन्त्याः
श्रायन्तीभ्याम्
श्रायन्तीभ्यः
षष्ठी
श्रायन्त्याः
श्रायन्त्योः
श्रायन्तीनाम्
सप्तमी
श्रायन्त्याम्
श्रायन्त्योः
श्रायन्तीषु