श्रान्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रान्ती
श्रान्त्यौ
श्रान्त्यः
सम्बोधन
श्रान्ति
श्रान्त्यौ
श्रान्त्यः
द्वितीया
श्रान्तीम्
श्रान्त्यौ
श्रान्तीः
तृतीया
श्रान्त्या
श्रान्तीभ्याम्
श्रान्तीभिः
चतुर्थी
श्रान्त्यै
श्रान्तीभ्याम्
श्रान्तीभ्यः
पञ्चमी
श्रान्त्याः
श्रान्तीभ्याम्
श्रान्तीभ्यः
षष्ठी
श्रान्त्याः
श्रान्त्योः
श्रान्तीनाम्
सप्तमी
श्रान्त्याम्
श्रान्त्योः
श्रान्तीषु
 
एक
द्वि
बहु
प्रथमा
श्रान्ती
श्रान्त्यौ
श्रान्त्यः
सम्बोधन
श्रान्ति
श्रान्त्यौ
श्रान्त्यः
द्वितीया
श्रान्तीम्
श्रान्त्यौ
श्रान्तीः
तृतीया
श्रान्त्या
श्रान्तीभ्याम्
श्रान्तीभिः
चतुर्थी
श्रान्त्यै
श्रान्तीभ्याम्
श्रान्तीभ्यः
पञ्चमी
श्रान्त्याः
श्रान्तीभ्याम्
श्रान्तीभ्यः
षष्ठी
श्रान्त्याः
श्रान्त्योः
श्रान्तीनाम्
सप्तमी
श्रान्त्याम्
श्रान्त्योः
श्रान्तीषु


अन्याः