श्राथयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्राथयित्री
श्राथयित्र्यौ
श्राथयित्र्यः
सम्बोधन
श्राथयित्रि
श्राथयित्र्यौ
श्राथयित्र्यः
द्वितीया
श्राथयित्रीम्
श्राथयित्र्यौ
श्राथयित्रीः
तृतीया
श्राथयित्र्या
श्राथयित्रीभ्याम्
श्राथयित्रीभिः
चतुर्थी
श्राथयित्र्यै
श्राथयित्रीभ्याम्
श्राथयित्रीभ्यः
पञ्चमी
श्राथयित्र्याः
श्राथयित्रीभ्याम्
श्राथयित्रीभ्यः
षष्ठी
श्राथयित्र्याः
श्राथयित्र्योः
श्राथयित्रीणाम्
सप्तमी
श्राथयित्र्याम्
श्राथयित्र्योः
श्राथयित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्राथयित्री
श्राथयित्र्यौ
श्राथयित्र्यः
सम्बोधन
श्राथयित्रि
श्राथयित्र्यौ
श्राथयित्र्यः
द्वितीया
श्राथयित्रीम्
श्राथयित्र्यौ
श्राथयित्रीः
तृतीया
श्राथयित्र्या
श्राथयित्रीभ्याम्
श्राथयित्रीभिः
चतुर्थी
श्राथयित्र्यै
श्राथयित्रीभ्याम्
श्राथयित्रीभ्यः
पञ्चमी
श्राथयित्र्याः
श्राथयित्रीभ्याम्
श्राथयित्रीभ्यः
षष्ठी
श्राथयित्र्याः
श्राथयित्र्योः
श्राथयित्रीणाम्
सप्तमी
श्राथयित्र्याम्
श्राथयित्र्योः
श्राथयित्रीषु


अन्याः