श्राथयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्राथयन्ती
श्राथयन्त्यौ
श्राथयन्त्यः
सम्बोधन
श्राथयन्ति
श्राथयन्त्यौ
श्राथयन्त्यः
द्वितीया
श्राथयन्तीम्
श्राथयन्त्यौ
श्राथयन्तीः
तृतीया
श्राथयन्त्या
श्राथयन्तीभ्याम्
श्राथयन्तीभिः
चतुर्थी
श्राथयन्त्यै
श्राथयन्तीभ्याम्
श्राथयन्तीभ्यः
पञ्चमी
श्राथयन्त्याः
श्राथयन्तीभ्याम्
श्राथयन्तीभ्यः
षष्ठी
श्राथयन्त्याः
श्राथयन्त्योः
श्राथयन्तीनाम्
सप्तमी
श्राथयन्त्याम्
श्राथयन्त्योः
श्राथयन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्राथयन्ती
श्राथयन्त्यौ
श्राथयन्त्यः
सम्बोधन
श्राथयन्ति
श्राथयन्त्यौ
श्राथयन्त्यः
द्वितीया
श्राथयन्तीम्
श्राथयन्त्यौ
श्राथयन्तीः
तृतीया
श्राथयन्त्या
श्राथयन्तीभ्याम्
श्राथयन्तीभिः
चतुर्थी
श्राथयन्त्यै
श्राथयन्तीभ्याम्
श्राथयन्तीभ्यः
पञ्चमी
श्राथयन्त्याः
श्राथयन्तीभ्याम्
श्राथयन्तीभ्यः
षष्ठी
श्राथयन्त्याः
श्राथयन्त्योः
श्राथयन्तीनाम्
सप्तमी
श्राथयन्त्याम्
श्राथयन्त्योः
श्राथयन्तीषु