श्रात्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रात्री
श्रात्र्यौ
श्रात्र्यः
सम्बोधन
श्रात्रि
श्रात्र्यौ
श्रात्र्यः
द्वितीया
श्रात्रीम्
श्रात्र्यौ
श्रात्रीः
तृतीया
श्रात्र्या
श्रात्रीभ्याम्
श्रात्रीभिः
चतुर्थी
श्रात्र्यै
श्रात्रीभ्याम्
श्रात्रीभ्यः
पञ्चमी
श्रात्र्याः
श्रात्रीभ्याम्
श्रात्रीभ्यः
षष्ठी
श्रात्र्याः
श्रात्र्योः
श्रात्रीणाम्
सप्तमी
श्रात्र्याम्
श्रात्र्योः
श्रात्रीषु
 
एक
द्वि
बहु
प्रथमा
श्रात्री
श्रात्र्यौ
श्रात्र्यः
सम्बोधन
श्रात्रि
श्रात्र्यौ
श्रात्र्यः
द्वितीया
श्रात्रीम्
श्रात्र्यौ
श्रात्रीः
तृतीया
श्रात्र्या
श्रात्रीभ्याम्
श्रात्रीभिः
चतुर्थी
श्रात्र्यै
श्रात्रीभ्याम्
श्रात्रीभ्यः
पञ्चमी
श्रात्र्याः
श्रात्रीभ्याम्
श्रात्रीभ्यः
षष्ठी
श्रात्र्याः
श्रात्र्योः
श्रात्रीणाम्
सप्तमी
श्रात्र्याम्
श्रात्र्योः
श्रात्रीषु


अन्याः