श्राणयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्राणयन्ती
श्राणयन्त्यौ
श्राणयन्त्यः
सम्बोधन
श्राणयन्ति
श्राणयन्त्यौ
श्राणयन्त्यः
द्वितीया
श्राणयन्तीम्
श्राणयन्त्यौ
श्राणयन्तीः
तृतीया
श्राणयन्त्या
श्राणयन्तीभ्याम्
श्राणयन्तीभिः
चतुर्थी
श्राणयन्त्यै
श्राणयन्तीभ्याम्
श्राणयन्तीभ्यः
पञ्चमी
श्राणयन्त्याः
श्राणयन्तीभ्याम्
श्राणयन्तीभ्यः
षष्ठी
श्राणयन्त्याः
श्राणयन्त्योः
श्राणयन्तीनाम्
सप्तमी
श्राणयन्त्याम्
श्राणयन्त्योः
श्राणयन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्राणयन्ती
श्राणयन्त्यौ
श्राणयन्त्यः
सम्बोधन
श्राणयन्ति
श्राणयन्त्यौ
श्राणयन्त्यः
द्वितीया
श्राणयन्तीम्
श्राणयन्त्यौ
श्राणयन्तीः
तृतीया
श्राणयन्त्या
श्राणयन्तीभ्याम्
श्राणयन्तीभिः
चतुर्थी
श्राणयन्त्यै
श्राणयन्तीभ्याम्
श्राणयन्तीभ्यः
पञ्चमी
श्राणयन्त्याः
श्राणयन्तीभ्याम्
श्राणयन्तीभ्यः
षष्ठी
श्राणयन्त्याः
श्राणयन्त्योः
श्राणयन्तीनाम्
सप्तमी
श्राणयन्त्याम्
श्राणयन्त्योः
श्राणयन्तीषु