श्रयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रयित्री
श्रयित्र्यौ
श्रयित्र्यः
सम्बोधन
श्रयित्रि
श्रयित्र्यौ
श्रयित्र्यः
द्वितीया
श्रयित्रीम्
श्रयित्र्यौ
श्रयित्रीः
तृतीया
श्रयित्र्या
श्रयित्रीभ्याम्
श्रयित्रीभिः
चतुर्थी
श्रयित्र्यै
श्रयित्रीभ्याम्
श्रयित्रीभ्यः
पञ्चमी
श्रयित्र्याः
श्रयित्रीभ्याम्
श्रयित्रीभ्यः
षष्ठी
श्रयित्र्याः
श्रयित्र्योः
श्रयित्रीणाम्
सप्तमी
श्रयित्र्याम्
श्रयित्र्योः
श्रयित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्रयित्री
श्रयित्र्यौ
श्रयित्र्यः
सम्बोधन
श्रयित्रि
श्रयित्र्यौ
श्रयित्र्यः
द्वितीया
श्रयित्रीम्
श्रयित्र्यौ
श्रयित्रीः
तृतीया
श्रयित्र्या
श्रयित्रीभ्याम्
श्रयित्रीभिः
चतुर्थी
श्रयित्र्यै
श्रयित्रीभ्याम्
श्रयित्रीभ्यः
पञ्चमी
श्रयित्र्याः
श्रयित्रीभ्याम्
श्रयित्रीभ्यः
षष्ठी
श्रयित्र्याः
श्रयित्र्योः
श्रयित्रीणाम्
सप्तमी
श्रयित्र्याम्
श्रयित्र्योः
श्रयित्रीषु


अन्याः