श्रम् धातुरूपाणि

श्रमुँ तपसि खेदे च - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्राम्यति
श्राम्यतः
श्राम्यन्ति
मध्यम
श्राम्यसि
श्राम्यथः
श्राम्यथ
उत्तम
श्राम्यामि
श्राम्यावः
श्राम्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शश्राम
शश्रमतुः
शश्रमुः
मध्यम
शश्रमिथ
शश्रमथुः
शश्रम
उत्तम
शश्रम / शश्राम
शश्रमिव
शश्रमिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रमिता
श्रमितारौ
श्रमितारः
मध्यम
श्रमितासि
श्रमितास्थः
श्रमितास्थ
उत्तम
श्रमितास्मि
श्रमितास्वः
श्रमितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रमिष्यति
श्रमिष्यतः
श्रमिष्यन्ति
मध्यम
श्रमिष्यसि
श्रमिष्यथः
श्रमिष्यथ
उत्तम
श्रमिष्यामि
श्रमिष्यावः
श्रमिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्राम्यतात् / श्राम्यताद् / श्राम्यतु
श्राम्यताम्
श्राम्यन्तु
मध्यम
श्राम्यतात् / श्राम्यताद् / श्राम्य
श्राम्यतम्
श्राम्यत
उत्तम
श्राम्याणि
श्राम्याव
श्राम्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्राम्यत् / अश्राम्यद्
अश्राम्यताम्
अश्राम्यन्
मध्यम
अश्राम्यः
अश्राम्यतम्
अश्राम्यत
उत्तम
अश्राम्यम्
अश्राम्याव
अश्राम्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्राम्येत् / श्राम्येद्
श्राम्येताम्
श्राम्येयुः
मध्यम
श्राम्येः
श्राम्येतम्
श्राम्येत
उत्तम
श्राम्येयम्
श्राम्येव
श्राम्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्रम्यात् / श्रम्याद्
श्रम्यास्ताम्
श्रम्यासुः
मध्यम
श्रम्याः
श्रम्यास्तम्
श्रम्यास्त
उत्तम
श्रम्यासम्
श्रम्यास्व
श्रम्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्रमत् / अश्रमद्
अश्रमताम्
अश्रमन्
मध्यम
अश्रमः
अश्रमतम्
अश्रमत
उत्तम
अश्रमम्
अश्रमाव
अश्रमाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्रमिष्यत् / अश्रमिष्यद्
अश्रमिष्यताम्
अश्रमिष्यन्
मध्यम
अश्रमिष्यः
अश्रमिष्यतम्
अश्रमिष्यत
उत्तम
अश्रमिष्यम्
अश्रमिष्याव
अश्रमिष्याम