श्रम्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रम्यः
श्रम्यौ
श्रम्याः
सम्बोधन
श्रम्य
श्रम्यौ
श्रम्याः
द्वितीया
श्रम्यम्
श्रम्यौ
श्रम्यान्
तृतीया
श्रम्येण
श्रम्याभ्याम्
श्रम्यैः
चतुर्थी
श्रम्याय
श्रम्याभ्याम्
श्रम्येभ्यः
पञ्चमी
श्रम्यात् / श्रम्याद्
श्रम्याभ्याम्
श्रम्येभ्यः
षष्ठी
श्रम्यस्य
श्रम्ययोः
श्रम्याणाम्
सप्तमी
श्रम्ये
श्रम्ययोः
श्रम्येषु
एक
द्वि
बहु
प्रथमा
श्रम्यः
श्रम्यौ
श्रम्याः
सम्बोधन
श्रम्य
श्रम्यौ
श्रम्याः
द्वितीया
श्रम्यम्
श्रम्यौ
श्रम्यान्
तृतीया
श्रम्येण
श्रम्याभ्याम्
श्रम्यैः
चतुर्थी
श्रम्याय
श्रम्याभ्याम्
श्रम्येभ्यः
पञ्चमी
श्रम्यात् / श्रम्याद्
श्रम्याभ्याम्
श्रम्येभ्यः
षष्ठी
श्रम्यस्य
श्रम्ययोः
श्रम्याणाम्
सप्तमी
श्रम्ये
श्रम्ययोः
श्रम्येषु
अन्याः