श्रम्भ शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रम्भः
श्रम्भौ
श्रम्भाः
सम्बोधन
श्रम्भ
श्रम्भौ
श्रम्भाः
द्वितीया
श्रम्भम्
श्रम्भौ
श्रम्भान्
तृतीया
श्रम्भेण
श्रम्भाभ्याम्
श्रम्भैः
चतुर्थी
श्रम्भाय
श्रम्भाभ्याम्
श्रम्भेभ्यः
पञ्चमी
श्रम्भात् / श्रम्भाद्
श्रम्भाभ्याम्
श्रम्भेभ्यः
षष्ठी
श्रम्भस्य
श्रम्भयोः
श्रम्भाणाम्
सप्तमी
श्रम्भे
श्रम्भयोः
श्रम्भेषु
 
एक
द्वि
बहु
प्रथमा
श्रम्भः
श्रम्भौ
श्रम्भाः
सम्बोधन
श्रम्भ
श्रम्भौ
श्रम्भाः
द्वितीया
श्रम्भम्
श्रम्भौ
श्रम्भान्
तृतीया
श्रम्भेण
श्रम्भाभ्याम्
श्रम्भैः
चतुर्थी
श्रम्भाय
श्रम्भाभ्याम्
श्रम्भेभ्यः
पञ्चमी
श्रम्भात् / श्रम्भाद्
श्रम्भाभ्याम्
श्रम्भेभ्यः
षष्ठी
श्रम्भस्य
श्रम्भयोः
श्रम्भाणाम्
सप्तमी
श्रम्भे
श्रम्भयोः
श्रम्भेषु


अन्याः