श्रम्भ्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रम्भ्यः
श्रम्भ्यौ
श्रम्भ्याः
सम्बोधन
श्रम्भ्य
श्रम्भ्यौ
श्रम्भ्याः
द्वितीया
श्रम्भ्यम्
श्रम्भ्यौ
श्रम्भ्यान्
तृतीया
श्रम्भ्येण
श्रम्भ्याभ्याम्
श्रम्भ्यैः
चतुर्थी
श्रम्भ्याय
श्रम्भ्याभ्याम्
श्रम्भ्येभ्यः
पञ्चमी
श्रम्भ्यात् / श्रम्भ्याद्
श्रम्भ्याभ्याम्
श्रम्भ्येभ्यः
षष्ठी
श्रम्भ्यस्य
श्रम्भ्ययोः
श्रम्भ्याणाम्
सप्तमी
श्रम्भ्ये
श्रम्भ्ययोः
श्रम्भ्येषु
 
एक
द्वि
बहु
प्रथमा
श्रम्भ्यः
श्रम्भ्यौ
श्रम्भ्याः
सम्बोधन
श्रम्भ्य
श्रम्भ्यौ
श्रम्भ्याः
द्वितीया
श्रम्भ्यम्
श्रम्भ्यौ
श्रम्भ्यान्
तृतीया
श्रम्भ्येण
श्रम्भ्याभ्याम्
श्रम्भ्यैः
चतुर्थी
श्रम्भ्याय
श्रम्भ्याभ्याम्
श्रम्भ्येभ्यः
पञ्चमी
श्रम्भ्यात् / श्रम्भ्याद्
श्रम्भ्याभ्याम्
श्रम्भ्येभ्यः
षष्ठी
श्रम्भ्यस्य
श्रम्भ्ययोः
श्रम्भ्याणाम्
सप्तमी
श्रम्भ्ये
श्रम्भ्ययोः
श्रम्भ्येषु


अन्याः