श्रम्भितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रम्भितव्यः
श्रम्भितव्यौ
श्रम्भितव्याः
सम्बोधन
श्रम्भितव्य
श्रम्भितव्यौ
श्रम्भितव्याः
द्वितीया
श्रम्भितव्यम्
श्रम्भितव्यौ
श्रम्भितव्यान्
तृतीया
श्रम्भितव्येन
श्रम्भितव्याभ्याम्
श्रम्भितव्यैः
चतुर्थी
श्रम्भितव्याय
श्रम्भितव्याभ्याम्
श्रम्भितव्येभ्यः
पञ्चमी
श्रम्भितव्यात् / श्रम्भितव्याद्
श्रम्भितव्याभ्याम्
श्रम्भितव्येभ्यः
षष्ठी
श्रम्भितव्यस्य
श्रम्भितव्ययोः
श्रम्भितव्यानाम्
सप्तमी
श्रम्भितव्ये
श्रम्भितव्ययोः
श्रम्भितव्येषु
 
एक
द्वि
बहु
प्रथमा
श्रम्भितव्यः
श्रम्भितव्यौ
श्रम्भितव्याः
सम्बोधन
श्रम्भितव्य
श्रम्भितव्यौ
श्रम्भितव्याः
द्वितीया
श्रम्भितव्यम्
श्रम्भितव्यौ
श्रम्भितव्यान्
तृतीया
श्रम्भितव्येन
श्रम्भितव्याभ्याम्
श्रम्भितव्यैः
चतुर्थी
श्रम्भितव्याय
श्रम्भितव्याभ्याम्
श्रम्भितव्येभ्यः
पञ्चमी
श्रम्भितव्यात् / श्रम्भितव्याद्
श्रम्भितव्याभ्याम्
श्रम्भितव्येभ्यः
षष्ठी
श्रम्भितव्यस्य
श्रम्भितव्ययोः
श्रम्भितव्यानाम्
सप्तमी
श्रम्भितव्ये
श्रम्भितव्ययोः
श्रम्भितव्येषु


अन्याः