श्रम्भमाण शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रम्भमाणः
श्रम्भमाणौ
श्रम्भमाणाः
सम्बोधन
श्रम्भमाण
श्रम्भमाणौ
श्रम्भमाणाः
द्वितीया
श्रम्भमाणम्
श्रम्भमाणौ
श्रम्भमाणान्
तृतीया
श्रम्भमाणेन
श्रम्भमाणाभ्याम्
श्रम्भमाणैः
चतुर्थी
श्रम्भमाणाय
श्रम्भमाणाभ्याम्
श्रम्भमाणेभ्यः
पञ्चमी
श्रम्भमाणात् / श्रम्भमाणाद्
श्रम्भमाणाभ्याम्
श्रम्भमाणेभ्यः
षष्ठी
श्रम्भमाणस्य
श्रम्भमाणयोः
श्रम्भमाणानाम्
सप्तमी
श्रम्भमाणे
श्रम्भमाणयोः
श्रम्भमाणेषु
एक
द्वि
बहु
प्रथमा
श्रम्भमाणः
श्रम्भमाणौ
श्रम्भमाणाः
सम्बोधन
श्रम्भमाण
श्रम्भमाणौ
श्रम्भमाणाः
द्वितीया
श्रम्भमाणम्
श्रम्भमाणौ
श्रम्भमाणान्
तृतीया
श्रम्भमाणेन
श्रम्भमाणाभ्याम्
श्रम्भमाणैः
चतुर्थी
श्रम्भमाणाय
श्रम्भमाणाभ्याम्
श्रम्भमाणेभ्यः
पञ्चमी
श्रम्भमाणात् / श्रम्भमाणाद्
श्रम्भमाणाभ्याम्
श्रम्भमाणेभ्यः
षष्ठी
श्रम्भमाणस्य
श्रम्भमाणयोः
श्रम्भमाणानाम्
सप्तमी
श्रम्भमाणे
श्रम्भमाणयोः
श्रम्भमाणेषु
अन्याः