श्रम्भक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रम्भकः
श्रम्भकौ
श्रम्भकाः
सम्बोधन
श्रम्भक
श्रम्भकौ
श्रम्भकाः
द्वितीया
श्रम्भकम्
श्रम्भकौ
श्रम्भकान्
तृतीया
श्रम्भकेण
श्रम्भकाभ्याम्
श्रम्भकैः
चतुर्थी
श्रम्भकाय
श्रम्भकाभ्याम्
श्रम्भकेभ्यः
पञ्चमी
श्रम्भकात् / श्रम्भकाद्
श्रम्भकाभ्याम्
श्रम्भकेभ्यः
षष्ठी
श्रम्भकस्य
श्रम्भकयोः
श्रम्भकाणाम्
सप्तमी
श्रम्भके
श्रम्भकयोः
श्रम्भकेषु
एक
द्वि
बहु
प्रथमा
श्रम्भकः
श्रम्भकौ
श्रम्भकाः
सम्बोधन
श्रम्भक
श्रम्भकौ
श्रम्भकाः
द्वितीया
श्रम्भकम्
श्रम्भकौ
श्रम्भकान्
तृतीया
श्रम्भकेण
श्रम्भकाभ्याम्
श्रम्भकैः
चतुर्थी
श्रम्भकाय
श्रम्भकाभ्याम्
श्रम्भकेभ्यः
पञ्चमी
श्रम्भकात् / श्रम्भकाद्
श्रम्भकाभ्याम्
श्रम्भकेभ्यः
षष्ठी
श्रम्भकस्य
श्रम्भकयोः
श्रम्भकाणाम्
सप्तमी
श्रम्भके
श्रम्भकयोः
श्रम्भकेषु
अन्याः