श्रमितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रमितव्यः
श्रमितव्यौ
श्रमितव्याः
सम्बोधन
श्रमितव्य
श्रमितव्यौ
श्रमितव्याः
द्वितीया
श्रमितव्यम्
श्रमितव्यौ
श्रमितव्यान्
तृतीया
श्रमितव्येन
श्रमितव्याभ्याम्
श्रमितव्यैः
चतुर्थी
श्रमितव्याय
श्रमितव्याभ्याम्
श्रमितव्येभ्यः
पञ्चमी
श्रमितव्यात् / श्रमितव्याद्
श्रमितव्याभ्याम्
श्रमितव्येभ्यः
षष्ठी
श्रमितव्यस्य
श्रमितव्ययोः
श्रमितव्यानाम्
सप्तमी
श्रमितव्ये
श्रमितव्ययोः
श्रमितव्येषु
एक
द्वि
बहु
प्रथमा
श्रमितव्यः
श्रमितव्यौ
श्रमितव्याः
सम्बोधन
श्रमितव्य
श्रमितव्यौ
श्रमितव्याः
द्वितीया
श्रमितव्यम्
श्रमितव्यौ
श्रमितव्यान्
तृतीया
श्रमितव्येन
श्रमितव्याभ्याम्
श्रमितव्यैः
चतुर्थी
श्रमितव्याय
श्रमितव्याभ्याम्
श्रमितव्येभ्यः
पञ्चमी
श्रमितव्यात् / श्रमितव्याद्
श्रमितव्याभ्याम्
श्रमितव्येभ्यः
षष्ठी
श्रमितव्यस्य
श्रमितव्ययोः
श्रमितव्यानाम्
सप्तमी
श्रमितव्ये
श्रमितव्ययोः
श्रमितव्येषु
अन्याः