श्रब्ध शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रब्धः
श्रब्धौ
श्रब्धाः
सम्बोधन
श्रब्ध
श्रब्धौ
श्रब्धाः
द्वितीया
श्रब्धम्
श्रब्धौ
श्रब्धान्
तृतीया
श्रब्धेन
श्रब्धाभ्याम्
श्रब्धैः
चतुर्थी
श्रब्धाय
श्रब्धाभ्याम्
श्रब्धेभ्यः
पञ्चमी
श्रब्धात् / श्रब्धाद्
श्रब्धाभ्याम्
श्रब्धेभ्यः
षष्ठी
श्रब्धस्य
श्रब्धयोः
श्रब्धानाम्
सप्तमी
श्रब्धे
श्रब्धयोः
श्रब्धेषु
 
एक
द्वि
बहु
प्रथमा
श्रब्धः
श्रब्धौ
श्रब्धाः
सम्बोधन
श्रब्ध
श्रब्धौ
श्रब्धाः
द्वितीया
श्रब्धम्
श्रब्धौ
श्रब्धान्
तृतीया
श्रब्धेन
श्रब्धाभ्याम्
श्रब्धैः
चतुर्थी
श्रब्धाय
श्रब्धाभ्याम्
श्रब्धेभ्यः
पञ्चमी
श्रब्धात् / श्रब्धाद्
श्रब्धाभ्याम्
श्रब्धेभ्यः
षष्ठी
श्रब्धस्य
श्रब्धयोः
श्रब्धानाम्
सप्तमी
श्रब्धे
श्रब्धयोः
श्रब्धेषु


अन्याः