श्रन्थ शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रन्थः
श्रन्थौ
श्रन्थाः
सम्बोधन
श्रन्थ
श्रन्थौ
श्रन्थाः
द्वितीया
श्रन्थम्
श्रन्थौ
श्रन्थान्
तृतीया
श्रन्थेन
श्रन्थाभ्याम्
श्रन्थैः
चतुर्थी
श्रन्थाय
श्रन्थाभ्याम्
श्रन्थेभ्यः
पञ्चमी
श्रन्थात् / श्रन्थाद्
श्रन्थाभ्याम्
श्रन्थेभ्यः
षष्ठी
श्रन्थस्य
श्रन्थयोः
श्रन्थानाम्
सप्तमी
श्रन्थे
श्रन्थयोः
श्रन्थेषु
 
एक
द्वि
बहु
प्रथमा
श्रन्थः
श्रन्थौ
श्रन्थाः
सम्बोधन
श्रन्थ
श्रन्थौ
श्रन्थाः
द्वितीया
श्रन्थम्
श्रन्थौ
श्रन्थान्
तृतीया
श्रन्थेन
श्रन्थाभ्याम्
श्रन्थैः
चतुर्थी
श्रन्थाय
श्रन्थाभ्याम्
श्रन्थेभ्यः
पञ्चमी
श्रन्थात् / श्रन्थाद्
श्रन्थाभ्याम्
श्रन्थेभ्यः
षष्ठी
श्रन्थस्य
श्रन्थयोः
श्रन्थानाम्
सप्तमी
श्रन्थे
श्रन्थयोः
श्रन्थेषु


अन्याः