श्रन्थ् धातुरूपाणि - श्रन्थँ सन्दर्भे - क्र्यादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रथ्यते
श्रथ्येते
श्रथ्यन्ते
मध्यम
श्रथ्यसे
श्रथ्येथे
श्रथ्यध्वे
उत्तम
श्रथ्ये
श्रथ्यावहे
श्रथ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रेथे / शश्रन्थे
श्रेथाते / शश्रन्थाते
श्रेथिरे / शश्रन्थिरे
मध्यम
श्रेथिषे / शश्रन्थिषे
श्रेथाथे / शश्रन्थाथे
श्रेथिध्वे / शश्रन्थिध्वे
उत्तम
श्रेथे / शश्रन्थे
श्रेथिवहे / शश्रन्थिवहे
श्रेथिमहे / शश्रन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रन्थिता
श्रन्थितारौ
श्रन्थितारः
मध्यम
श्रन्थितासे
श्रन्थितासाथे
श्रन्थिताध्वे
उत्तम
श्रन्थिताहे
श्रन्थितास्वहे
श्रन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रन्थिष्यते
श्रन्थिष्येते
श्रन्थिष्यन्ते
मध्यम
श्रन्थिष्यसे
श्रन्थिष्येथे
श्रन्थिष्यध्वे
उत्तम
श्रन्थिष्ये
श्रन्थिष्यावहे
श्रन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रथ्यताम्
श्रथ्येताम्
श्रथ्यन्ताम्
मध्यम
श्रथ्यस्व
श्रथ्येथाम्
श्रथ्यध्वम्
उत्तम
श्रथ्यै
श्रथ्यावहै
श्रथ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्रथ्यत
अश्रथ्येताम्
अश्रथ्यन्त
मध्यम
अश्रथ्यथाः
अश्रथ्येथाम्
अश्रथ्यध्वम्
उत्तम
अश्रथ्ये
अश्रथ्यावहि
अश्रथ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्रथ्येत
श्रथ्येयाताम्
श्रथ्येरन्
मध्यम
श्रथ्येथाः
श्रथ्येयाथाम्
श्रथ्येध्वम्
उत्तम
श्रथ्येय
श्रथ्येवहि
श्रथ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्रन्थिषीष्ट
श्रन्थिषीयास्ताम्
श्रन्थिषीरन्
मध्यम
श्रन्थिषीष्ठाः
श्रन्थिषीयास्थाम्
श्रन्थिषीध्वम्
उत्तम
श्रन्थिषीय
श्रन्थिषीवहि
श्रन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्रन्थि
अश्रन्थिषाताम्
अश्रन्थिषत
मध्यम
अश्रन्थिष्ठाः
अश्रन्थिषाथाम्
अश्रन्थिढ्वम्
उत्तम
अश्रन्थिषि
अश्रन्थिष्वहि
अश्रन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्रन्थिष्यत
अश्रन्थिष्येताम्
अश्रन्थिष्यन्त
मध्यम
अश्रन्थिष्यथाः
अश्रन्थिष्येथाम्
अश्रन्थिष्यध्वम्
उत्तम
अश्रन्थिष्ये
अश्रन्थिष्यावहि
अश्रन्थिष्यामहि