श्रन्थ् धातुरूपाणि - श्रन्थँ सन्दर्भे - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रथ्नाति
श्रथ्नीतः
श्रथ्नन्ति
मध्यम
श्रथ्नासि
श्रथ्नीथः
श्रथ्नीथ
उत्तम
श्रथ्नामि
श्रथ्नीवः
श्रथ्नीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रेथ / शश्रन्थ
श्रेथतुः / शश्रन्थतुः
श्रेथुः / शश्रन्थुः
मध्यम
श्रेथिथ / शश्रन्थिथ
श्रेथथुः / शश्रन्थथुः
श्रेथ / शश्रन्थ
उत्तम
श्रेथ / शश्रन्थ
श्रेथिव / शश्रन्थिव
श्रेथिम / शश्रन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रन्थिता
श्रन्थितारौ
श्रन्थितारः
मध्यम
श्रन्थितासि
श्रन्थितास्थः
श्रन्थितास्थ
उत्तम
श्रन्थितास्मि
श्रन्थितास्वः
श्रन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रन्थिष्यति
श्रन्थिष्यतः
श्रन्थिष्यन्ति
मध्यम
श्रन्थिष्यसि
श्रन्थिष्यथः
श्रन्थिष्यथ
उत्तम
श्रन्थिष्यामि
श्रन्थिष्यावः
श्रन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्रथ्नीतात् / श्रथ्नीताद् / श्रथ्नातु
श्रथ्नीताम्
श्रथ्नन्तु
मध्यम
श्रथ्नीतात् / श्रथ्नीताद् / श्रथान
श्रथ्नीतम्
श्रथ्नीत
उत्तम
श्रथ्नानि
श्रथ्नाव
श्रथ्नाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्रथ्नात् / अश्रथ्नाद्
अश्रथ्नीताम्
अश्रथ्नन्
मध्यम
अश्रथ्नाः
अश्रथ्नीतम्
अश्रथ्नीत
उत्तम
अश्रथ्नाम्
अश्रथ्नीव
अश्रथ्नीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्रथ्नीयात् / श्रथ्नीयाद्
श्रथ्नीयाताम्
श्रथ्नीयुः
मध्यम
श्रथ्नीयाः
श्रथ्नीयातम्
श्रथ्नीयात
उत्तम
श्रथ्नीयाम्
श्रथ्नीयाव
श्रथ्नीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्रथ्यात् / श्रथ्याद्
श्रथ्यास्ताम्
श्रथ्यासुः
मध्यम
श्रथ्याः
श्रथ्यास्तम्
श्रथ्यास्त
उत्तम
श्रथ्यासम्
श्रथ्यास्व
श्रथ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्रन्थीत् / अश्रन्थीद्
अश्रन्थिष्टाम्
अश्रन्थिषुः
मध्यम
अश्रन्थीः
अश्रन्थिष्टम्
अश्रन्थिष्ट
उत्तम
अश्रन्थिषम्
अश्रन्थिष्व
अश्रन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्रन्थिष्यत् / अश्रन्थिष्यद्
अश्रन्थिष्यताम्
अश्रन्थिष्यन्
मध्यम
अश्रन्थिष्यः
अश्रन्थिष्यतम्
अश्रन्थिष्यत
उत्तम
अश्रन्थिष्यम्
अश्रन्थिष्याव
अश्रन्थिष्याम