श्रन्थ्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रन्थ्यः
श्रन्थ्यौ
श्रन्थ्याः
सम्बोधन
श्रन्थ्य
श्रन्थ्यौ
श्रन्थ्याः
द्वितीया
श्रन्थ्यम्
श्रन्थ्यौ
श्रन्थ्यान्
तृतीया
श्रन्थ्येन
श्रन्थ्याभ्याम्
श्रन्थ्यैः
चतुर्थी
श्रन्थ्याय
श्रन्थ्याभ्याम्
श्रन्थ्येभ्यः
पञ्चमी
श्रन्थ्यात् / श्रन्थ्याद्
श्रन्थ्याभ्याम्
श्रन्थ्येभ्यः
षष्ठी
श्रन्थ्यस्य
श्रन्थ्ययोः
श्रन्थ्यानाम्
सप्तमी
श्रन्थ्ये
श्रन्थ्ययोः
श्रन्थ्येषु
 
एक
द्वि
बहु
प्रथमा
श्रन्थ्यः
श्रन्थ्यौ
श्रन्थ्याः
सम्बोधन
श्रन्थ्य
श्रन्थ्यौ
श्रन्थ्याः
द्वितीया
श्रन्थ्यम्
श्रन्थ्यौ
श्रन्थ्यान्
तृतीया
श्रन्थ्येन
श्रन्थ्याभ्याम्
श्रन्थ्यैः
चतुर्थी
श्रन्थ्याय
श्रन्थ्याभ्याम्
श्रन्थ्येभ्यः
पञ्चमी
श्रन्थ्यात् / श्रन्थ्याद्
श्रन्थ्याभ्याम्
श्रन्थ्येभ्यः
षष्ठी
श्रन्थ्यस्य
श्रन्थ्ययोः
श्रन्थ्यानाम्
सप्तमी
श्रन्थ्ये
श्रन्थ्ययोः
श्रन्थ्येषु


अन्याः