श्रन्थित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रन्थित्री
श्रन्थित्र्यौ
श्रन्थित्र्यः
सम्बोधन
श्रन्थित्रि
श्रन्थित्र्यौ
श्रन्थित्र्यः
द्वितीया
श्रन्थित्रीम्
श्रन्थित्र्यौ
श्रन्थित्रीः
तृतीया
श्रन्थित्र्या
श्रन्थित्रीभ्याम्
श्रन्थित्रीभिः
चतुर्थी
श्रन्थित्र्यै
श्रन्थित्रीभ्याम्
श्रन्थित्रीभ्यः
पञ्चमी
श्रन्थित्र्याः
श्रन्थित्रीभ्याम्
श्रन्थित्रीभ्यः
षष्ठी
श्रन्थित्र्याः
श्रन्थित्र्योः
श्रन्थित्रीणाम्
सप्तमी
श्रन्थित्र्याम्
श्रन्थित्र्योः
श्रन्थित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्रन्थित्री
श्रन्थित्र्यौ
श्रन्थित्र्यः
सम्बोधन
श्रन्थित्रि
श्रन्थित्र्यौ
श्रन्थित्र्यः
द्वितीया
श्रन्थित्रीम्
श्रन्थित्र्यौ
श्रन्थित्रीः
तृतीया
श्रन्थित्र्या
श्रन्थित्रीभ्याम्
श्रन्थित्रीभिः
चतुर्थी
श्रन्थित्र्यै
श्रन्थित्रीभ्याम्
श्रन्थित्रीभ्यः
पञ्चमी
श्रन्थित्र्याः
श्रन्थित्रीभ्याम्
श्रन्थित्रीभ्यः
षष्ठी
श्रन्थित्र्याः
श्रन्थित्र्योः
श्रन्थित्रीणाम्
सप्तमी
श्रन्थित्र्याम्
श्रन्थित्र्योः
श्रन्थित्रीषु


अन्याः