श्रन्थितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रन्थितव्यः
श्रन्थितव्यौ
श्रन्थितव्याः
सम्बोधन
श्रन्थितव्य
श्रन्थितव्यौ
श्रन्थितव्याः
द्वितीया
श्रन्थितव्यम्
श्रन्थितव्यौ
श्रन्थितव्यान्
तृतीया
श्रन्थितव्येन
श्रन्थितव्याभ्याम्
श्रन्थितव्यैः
चतुर्थी
श्रन्थितव्याय
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
पञ्चमी
श्रन्थितव्यात् / श्रन्थितव्याद्
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
षष्ठी
श्रन्थितव्यस्य
श्रन्थितव्ययोः
श्रन्थितव्यानाम्
सप्तमी
श्रन्थितव्ये
श्रन्थितव्ययोः
श्रन्थितव्येषु
एक
द्वि
बहु
प्रथमा
श्रन्थितव्यः
श्रन्थितव्यौ
श्रन्थितव्याः
सम्बोधन
श्रन्थितव्य
श्रन्थितव्यौ
श्रन्थितव्याः
द्वितीया
श्रन्थितव्यम्
श्रन्थितव्यौ
श्रन्थितव्यान्
तृतीया
श्रन्थितव्येन
श्रन्थितव्याभ्याम्
श्रन्थितव्यैः
चतुर्थी
श्रन्थितव्याय
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
पञ्चमी
श्रन्थितव्यात् / श्रन्थितव्याद्
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
षष्ठी
श्रन्थितव्यस्य
श्रन्थितव्ययोः
श्रन्थितव्यानाम्
सप्तमी
श्रन्थितव्ये
श्रन्थितव्ययोः
श्रन्थितव्येषु
अन्याः