श्रन्थयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रन्थयित्री
श्रन्थयित्र्यौ
श्रन्थयित्र्यः
सम्बोधन
श्रन्थयित्रि
श्रन्थयित्र्यौ
श्रन्थयित्र्यः
द्वितीया
श्रन्थयित्रीम्
श्रन्थयित्र्यौ
श्रन्थयित्रीः
तृतीया
श्रन्थयित्र्या
श्रन्थयित्रीभ्याम्
श्रन्थयित्रीभिः
चतुर्थी
श्रन्थयित्र्यै
श्रन्थयित्रीभ्याम्
श्रन्थयित्रीभ्यः
पञ्चमी
श्रन्थयित्र्याः
श्रन्थयित्रीभ्याम्
श्रन्थयित्रीभ्यः
षष्ठी
श्रन्थयित्र्याः
श्रन्थयित्र्योः
श्रन्थयित्रीणाम्
सप्तमी
श्रन्थयित्र्याम्
श्रन्थयित्र्योः
श्रन्थयित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्रन्थयित्री
श्रन्थयित्र्यौ
श्रन्थयित्र्यः
सम्बोधन
श्रन्थयित्रि
श्रन्थयित्र्यौ
श्रन्थयित्र्यः
द्वितीया
श्रन्थयित्रीम्
श्रन्थयित्र्यौ
श्रन्थयित्रीः
तृतीया
श्रन्थयित्र्या
श्रन्थयित्रीभ्याम्
श्रन्थयित्रीभिः
चतुर्थी
श्रन्थयित्र्यै
श्रन्थयित्रीभ्याम्
श्रन्थयित्रीभ्यः
पञ्चमी
श्रन्थयित्र्याः
श्रन्थयित्रीभ्याम्
श्रन्थयित्रीभ्यः
षष्ठी
श्रन्थयित्र्याः
श्रन्थयित्र्योः
श्रन्थयित्रीणाम्
सप्तमी
श्रन्थयित्र्याम्
श्रन्थयित्र्योः
श्रन्थयित्रीषु


अन्याः