श्रन्थमान शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रन्थमानः
श्रन्थमानौ
श्रन्थमानाः
सम्बोधन
श्रन्थमान
श्रन्थमानौ
श्रन्थमानाः
द्वितीया
श्रन्थमानम्
श्रन्थमानौ
श्रन्थमानान्
तृतीया
श्रन्थमानेन
श्रन्थमानाभ्याम्
श्रन्थमानैः
चतुर्थी
श्रन्थमानाय
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
पञ्चमी
श्रन्थमानात् / श्रन्थमानाद्
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
षष्ठी
श्रन्थमानस्य
श्रन्थमानयोः
श्रन्थमानानाम्
सप्तमी
श्रन्थमाने
श्रन्थमानयोः
श्रन्थमानेषु
एक
द्वि
बहु
प्रथमा
श्रन्थमानः
श्रन्थमानौ
श्रन्थमानाः
सम्बोधन
श्रन्थमान
श्रन्थमानौ
श्रन्थमानाः
द्वितीया
श्रन्थमानम्
श्रन्थमानौ
श्रन्थमानान्
तृतीया
श्रन्थमानेन
श्रन्थमानाभ्याम्
श्रन्थमानैः
चतुर्थी
श्रन्थमानाय
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
पञ्चमी
श्रन्थमानात् / श्रन्थमानाद्
श्रन्थमानाभ्याम्
श्रन्थमानेभ्यः
षष्ठी
श्रन्थमानस्य
श्रन्थमानयोः
श्रन्थमानानाम्
सप्तमी
श्रन्थमाने
श्रन्थमानयोः
श्रन्थमानेषु
अन्याः