श्रद्धेय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रद्धेयः
श्रद्धेयौ
श्रद्धेयाः
सम्बोधन
श्रद्धेय
श्रद्धेयौ
श्रद्धेयाः
द्वितीया
श्रद्धेयम्
श्रद्धेयौ
श्रद्धेयान्
तृतीया
श्रद्धेयेन
श्रद्धेयाभ्याम्
श्रद्धेयैः
चतुर्थी
श्रद्धेयाय
श्रद्धेयाभ्याम्
श्रद्धेयेभ्यः
पञ्चमी
श्रद्धेयात् / श्रद्धेयाद्
श्रद्धेयाभ्याम्
श्रद्धेयेभ्यः
षष्ठी
श्रद्धेयस्य
श्रद्धेययोः
श्रद्धेयानाम्
सप्तमी
श्रद्धेये
श्रद्धेययोः
श्रद्धेयेषु
 
एक
द्वि
बहु
प्रथमा
श्रद्धेयः
श्रद्धेयौ
श्रद्धेयाः
सम्बोधन
श्रद्धेय
श्रद्धेयौ
श्रद्धेयाः
द्वितीया
श्रद्धेयम्
श्रद्धेयौ
श्रद्धेयान्
तृतीया
श्रद्धेयेन
श्रद्धेयाभ्याम्
श्रद्धेयैः
चतुर्थी
श्रद्धेयाय
श्रद्धेयाभ्याम्
श्रद्धेयेभ्यः
पञ्चमी
श्रद्धेयात् / श्रद्धेयाद्
श्रद्धेयाभ्याम्
श्रद्धेयेभ्यः
षष्ठी
श्रद्धेयस्य
श्रद्धेययोः
श्रद्धेयानाम्
सप्तमी
श्रद्धेये
श्रद्धेययोः
श्रद्धेयेषु


अन्याः