श्रद्धित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रद्धितः
श्रद्धितौ
श्रद्धिताः
सम्बोधन
श्रद्धित
श्रद्धितौ
श्रद्धिताः
द्वितीया
श्रद्धितम्
श्रद्धितौ
श्रद्धितान्
तृतीया
श्रद्धितेन
श्रद्धिताभ्याम्
श्रद्धितैः
चतुर्थी
श्रद्धिताय
श्रद्धिताभ्याम्
श्रद्धितेभ्यः
पञ्चमी
श्रद्धितात् / श्रद्धिताद्
श्रद्धिताभ्याम्
श्रद्धितेभ्यः
षष्ठी
श्रद्धितस्य
श्रद्धितयोः
श्रद्धितानाम्
सप्तमी
श्रद्धिते
श्रद्धितयोः
श्रद्धितेषु
एक
द्वि
बहु
प्रथमा
श्रद्धितः
श्रद्धितौ
श्रद्धिताः
सम्बोधन
श्रद्धित
श्रद्धितौ
श्रद्धिताः
द्वितीया
श्रद्धितम्
श्रद्धितौ
श्रद्धितान्
तृतीया
श्रद्धितेन
श्रद्धिताभ्याम्
श्रद्धितैः
चतुर्थी
श्रद्धिताय
श्रद्धिताभ्याम्
श्रद्धितेभ्यः
पञ्चमी
श्रद्धितात् / श्रद्धिताद्
श्रद्धिताभ्याम्
श्रद्धितेभ्यः
षष्ठी
श्रद्धितस्य
श्रद्धितयोः
श्रद्धितानाम्
सप्तमी
श्रद्धिते
श्रद्धितयोः
श्रद्धितेषु
अन्याः