श्रथ शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रथः
श्रथौ
श्रथाः
सम्बोधन
श्रथ
श्रथौ
श्रथाः
द्वितीया
श्रथम्
श्रथौ
श्रथान्
तृतीया
श्रथेन
श्रथाभ्याम्
श्रथैः
चतुर्थी
श्रथाय
श्रथाभ्याम्
श्रथेभ्यः
पञ्चमी
श्रथात् / श्रथाद्
श्रथाभ्याम्
श्रथेभ्यः
षष्ठी
श्रथस्य
श्रथयोः
श्रथानाम्
सप्तमी
श्रथे
श्रथयोः
श्रथेषु
 
एक
द्वि
बहु
प्रथमा
श्रथः
श्रथौ
श्रथाः
सम्बोधन
श्रथ
श्रथौ
श्रथाः
द्वितीया
श्रथम्
श्रथौ
श्रथान्
तृतीया
श्रथेन
श्रथाभ्याम्
श्रथैः
चतुर्थी
श्रथाय
श्रथाभ्याम्
श्रथेभ्यः
पञ्चमी
श्रथात् / श्रथाद्
श्रथाभ्याम्
श्रथेभ्यः
षष्ठी
श्रथस्य
श्रथयोः
श्रथानाम्
सप्तमी
श्रथे
श्रथयोः
श्रथेषु


अन्याः