श्रथ्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रथ्यः
श्रथ्यौ
श्रथ्याः
सम्बोधन
श्रथ्य
श्रथ्यौ
श्रथ्याः
द्वितीया
श्रथ्यम्
श्रथ्यौ
श्रथ्यान्
तृतीया
श्रथ्येन
श्रथ्याभ्याम्
श्रथ्यैः
चतुर्थी
श्रथ्याय
श्रथ्याभ्याम्
श्रथ्येभ्यः
पञ्चमी
श्रथ्यात् / श्रथ्याद्
श्रथ्याभ्याम्
श्रथ्येभ्यः
षष्ठी
श्रथ्यस्य
श्रथ्ययोः
श्रथ्यानाम्
सप्तमी
श्रथ्ये
श्रथ्ययोः
श्रथ्येषु
एक
द्वि
बहु
प्रथमा
श्रथ्यः
श्रथ्यौ
श्रथ्याः
सम्बोधन
श्रथ्य
श्रथ्यौ
श्रथ्याः
द्वितीया
श्रथ्यम्
श्रथ्यौ
श्रथ्यान्
तृतीया
श्रथ्येन
श्रथ्याभ्याम्
श्रथ्यैः
चतुर्थी
श्रथ्याय
श्रथ्याभ्याम्
श्रथ्येभ्यः
पञ्चमी
श्रथ्यात् / श्रथ्याद्
श्रथ्याभ्याम्
श्रथ्येभ्यः
षष्ठी
श्रथ्यस्य
श्रथ्ययोः
श्रथ्यानाम्
सप्तमी
श्रथ्ये
श्रथ्ययोः
श्रथ्येषु
अन्याः