श्रथ्नती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रथ्नती
श्रथ्नत्यौ
श्रथ्नत्यः
सम्बोधन
श्रथ्नति
श्रथ्नत्यौ
श्रथ्नत्यः
द्वितीया
श्रथ्नतीम्
श्रथ्नत्यौ
श्रथ्नतीः
तृतीया
श्रथ्नत्या
श्रथ्नतीभ्याम्
श्रथ्नतीभिः
चतुर्थी
श्रथ्नत्यै
श्रथ्नतीभ्याम्
श्रथ्नतीभ्यः
पञ्चमी
श्रथ्नत्याः
श्रथ्नतीभ्याम्
श्रथ्नतीभ्यः
षष्ठी
श्रथ्नत्याः
श्रथ्नत्योः
श्रथ्नतीनाम्
सप्तमी
श्रथ्नत्याम्
श्रथ्नत्योः
श्रथ्नतीषु
 
एक
द्वि
बहु
प्रथमा
श्रथ्नती
श्रथ्नत्यौ
श्रथ्नत्यः
सम्बोधन
श्रथ्नति
श्रथ्नत्यौ
श्रथ्नत्यः
द्वितीया
श्रथ्नतीम्
श्रथ्नत्यौ
श्रथ्नतीः
तृतीया
श्रथ्नत्या
श्रथ्नतीभ्याम्
श्रथ्नतीभिः
चतुर्थी
श्रथ्नत्यै
श्रथ्नतीभ्याम्
श्रथ्नतीभ्यः
पञ्चमी
श्रथ्नत्याः
श्रथ्नतीभ्याम्
श्रथ्नतीभ्यः
षष्ठी
श्रथ्नत्याः
श्रथ्नत्योः
श्रथ्नतीनाम्
सप्तमी
श्रथ्नत्याम्
श्रथ्नत्योः
श्रथ्नतीषु


अन्याः