श्रथित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रथितः
श्रथितौ
श्रथिताः
सम्बोधन
श्रथित
श्रथितौ
श्रथिताः
द्वितीया
श्रथितम्
श्रथितौ
श्रथितान्
तृतीया
श्रथितेन
श्रथिताभ्याम्
श्रथितैः
चतुर्थी
श्रथिताय
श्रथिताभ्याम्
श्रथितेभ्यः
पञ्चमी
श्रथितात् / श्रथिताद्
श्रथिताभ्याम्
श्रथितेभ्यः
षष्ठी
श्रथितस्य
श्रथितयोः
श्रथितानाम्
सप्तमी
श्रथिते
श्रथितयोः
श्रथितेषु
 
एक
द्वि
बहु
प्रथमा
श्रथितः
श्रथितौ
श्रथिताः
सम्बोधन
श्रथित
श्रथितौ
श्रथिताः
द्वितीया
श्रथितम्
श्रथितौ
श्रथितान्
तृतीया
श्रथितेन
श्रथिताभ्याम्
श्रथितैः
चतुर्थी
श्रथिताय
श्रथिताभ्याम्
श्रथितेभ्यः
पञ्चमी
श्रथितात् / श्रथिताद्
श्रथिताभ्याम्
श्रथितेभ्यः
षष्ठी
श्रथितस्य
श्रथितयोः
श्रथितानाम्
सप्तमी
श्रथिते
श्रथितयोः
श्रथितेषु


अन्याः