श्रथित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रथित्री
श्रथित्र्यौ
श्रथित्र्यः
सम्बोधन
श्रथित्रि
श्रथित्र्यौ
श्रथित्र्यः
द्वितीया
श्रथित्रीम्
श्रथित्र्यौ
श्रथित्रीः
तृतीया
श्रथित्र्या
श्रथित्रीभ्याम्
श्रथित्रीभिः
चतुर्थी
श्रथित्र्यै
श्रथित्रीभ्याम्
श्रथित्रीभ्यः
पञ्चमी
श्रथित्र्याः
श्रथित्रीभ्याम्
श्रथित्रीभ्यः
षष्ठी
श्रथित्र्याः
श्रथित्र्योः
श्रथित्रीणाम्
सप्तमी
श्रथित्र्याम्
श्रथित्र्योः
श्रथित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्रथित्री
श्रथित्र्यौ
श्रथित्र्यः
सम्बोधन
श्रथित्रि
श्रथित्र्यौ
श्रथित्र्यः
द्वितीया
श्रथित्रीम्
श्रथित्र्यौ
श्रथित्रीः
तृतीया
श्रथित्र्या
श्रथित्रीभ्याम्
श्रथित्रीभिः
चतुर्थी
श्रथित्र्यै
श्रथित्रीभ्याम्
श्रथित्रीभ्यः
पञ्चमी
श्रथित्र्याः
श्रथित्रीभ्याम्
श्रथित्रीभ्यः
षष्ठी
श्रथित्र्याः
श्रथित्र्योः
श्रथित्रीणाम्
सप्तमी
श्रथित्र्याम्
श्रथित्र्योः
श्रथित्रीषु


अन्याः