श्रथितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रथितव्यः
श्रथितव्यौ
श्रथितव्याः
सम्बोधन
श्रथितव्य
श्रथितव्यौ
श्रथितव्याः
द्वितीया
श्रथितव्यम्
श्रथितव्यौ
श्रथितव्यान्
तृतीया
श्रथितव्येन
श्रथितव्याभ्याम्
श्रथितव्यैः
चतुर्थी
श्रथितव्याय
श्रथितव्याभ्याम्
श्रथितव्येभ्यः
पञ्चमी
श्रथितव्यात् / श्रथितव्याद्
श्रथितव्याभ्याम्
श्रथितव्येभ्यः
षष्ठी
श्रथितव्यस्य
श्रथितव्ययोः
श्रथितव्यानाम्
सप्तमी
श्रथितव्ये
श्रथितव्ययोः
श्रथितव्येषु
एक
द्वि
बहु
प्रथमा
श्रथितव्यः
श्रथितव्यौ
श्रथितव्याः
सम्बोधन
श्रथितव्य
श्रथितव्यौ
श्रथितव्याः
द्वितीया
श्रथितव्यम्
श्रथितव्यौ
श्रथितव्यान्
तृतीया
श्रथितव्येन
श्रथितव्याभ्याम्
श्रथितव्यैः
चतुर्थी
श्रथितव्याय
श्रथितव्याभ्याम्
श्रथितव्येभ्यः
पञ्चमी
श्रथितव्यात् / श्रथितव्याद्
श्रथितव्याभ्याम्
श्रथितव्येभ्यः
षष्ठी
श्रथितव्यस्य
श्रथितव्ययोः
श्रथितव्यानाम्
सप्तमी
श्रथितव्ये
श्रथितव्ययोः
श्रथितव्येषु
अन्याः