श्रथयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रथयित्री
श्रथयित्र्यौ
श्रथयित्र्यः
सम्बोधन
श्रथयित्रि
श्रथयित्र्यौ
श्रथयित्र्यः
द्वितीया
श्रथयित्रीम्
श्रथयित्र्यौ
श्रथयित्रीः
तृतीया
श्रथयित्र्या
श्रथयित्रीभ्याम्
श्रथयित्रीभिः
चतुर्थी
श्रथयित्र्यै
श्रथयित्रीभ्याम्
श्रथयित्रीभ्यः
पञ्चमी
श्रथयित्र्याः
श्रथयित्रीभ्याम्
श्रथयित्रीभ्यः
षष्ठी
श्रथयित्र्याः
श्रथयित्र्योः
श्रथयित्रीणाम्
सप्तमी
श्रथयित्र्याम्
श्रथयित्र्योः
श्रथयित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्रथयित्री
श्रथयित्र्यौ
श्रथयित्र्यः
सम्बोधन
श्रथयित्रि
श्रथयित्र्यौ
श्रथयित्र्यः
द्वितीया
श्रथयित्रीम्
श्रथयित्र्यौ
श्रथयित्रीः
तृतीया
श्रथयित्र्या
श्रथयित्रीभ्याम्
श्रथयित्रीभिः
चतुर्थी
श्रथयित्र्यै
श्रथयित्रीभ्याम्
श्रथयित्रीभ्यः
पञ्चमी
श्रथयित्र्याः
श्रथयित्रीभ्याम्
श्रथयित्रीभ्यः
षष्ठी
श्रथयित्र्याः
श्रथयित्र्योः
श्रथयित्रीणाम्
सप्तमी
श्रथयित्र्याम्
श्रथयित्र्योः
श्रथयित्रीषु


अन्याः