श्रथयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रथयन्ती
श्रथयन्त्यौ
श्रथयन्त्यः
सम्बोधन
श्रथयन्ति
श्रथयन्त्यौ
श्रथयन्त्यः
द्वितीया
श्रथयन्तीम्
श्रथयन्त्यौ
श्रथयन्तीः
तृतीया
श्रथयन्त्या
श्रथयन्तीभ्याम्
श्रथयन्तीभिः
चतुर्थी
श्रथयन्त्यै
श्रथयन्तीभ्याम्
श्रथयन्तीभ्यः
पञ्चमी
श्रथयन्त्याः
श्रथयन्तीभ्याम्
श्रथयन्तीभ्यः
षष्ठी
श्रथयन्त्याः
श्रथयन्त्योः
श्रथयन्तीनाम्
सप्तमी
श्रथयन्त्याम्
श्रथयन्त्योः
श्रथयन्तीषु
 
एक
द्वि
बहु
प्रथमा
श्रथयन्ती
श्रथयन्त्यौ
श्रथयन्त्यः
सम्बोधन
श्रथयन्ति
श्रथयन्त्यौ
श्रथयन्त्यः
द्वितीया
श्रथयन्तीम्
श्रथयन्त्यौ
श्रथयन्तीः
तृतीया
श्रथयन्त्या
श्रथयन्तीभ्याम्
श्रथयन्तीभिः
चतुर्थी
श्रथयन्त्यै
श्रथयन्तीभ्याम्
श्रथयन्तीभ्यः
पञ्चमी
श्रथयन्त्याः
श्रथयन्तीभ्याम्
श्रथयन्तीभ्यः
षष्ठी
श्रथयन्त्याः
श्रथयन्त्योः
श्रथयन्तीनाम्
सप्तमी
श्रथयन्त्याम्
श्रथयन्त्योः
श्रथयन्तीषु