श्रथमान शब्दरूपाणि
(नपुंसकलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रथमानम्
श्रथमाने
श्रथमानानि
सम्बोधन
श्रथमान
श्रथमाने
श्रथमानानि
द्वितीया
श्रथमानम्
श्रथमाने
श्रथमानानि
तृतीया
श्रथमानेन
श्रथमानाभ्याम्
श्रथमानैः
चतुर्थी
श्रथमानाय
श्रथमानाभ्याम्
श्रथमानेभ्यः
पञ्चमी
श्रथमानात् / श्रथमानाद्
श्रथमानाभ्याम्
श्रथमानेभ्यः
षष्ठी
श्रथमानस्य
श्रथमानयोः
श्रथमानानाम्
सप्तमी
श्रथमाने
श्रथमानयोः
श्रथमानेषु
एक
द्वि
बहु
प्रथमा
श्रथमानम्
श्रथमाने
श्रथमानानि
सम्बोधन
श्रथमान
श्रथमाने
श्रथमानानि
द्वितीया
श्रथमानम्
श्रथमाने
श्रथमानानि
तृतीया
श्रथमानेन
श्रथमानाभ्याम्
श्रथमानैः
चतुर्थी
श्रथमानाय
श्रथमानाभ्याम्
श्रथमानेभ्यः
पञ्चमी
श्रथमानात् / श्रथमानाद्
श्रथमानाभ्याम्
श्रथमानेभ्यः
षष्ठी
श्रथमानस्य
श्रथमानयोः
श्रथमानानाम्
सप्तमी
श्रथमाने
श्रथमानयोः
श्रथमानेषु
अन्याः