श्रण शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रणः
श्रणौ
श्रणाः
सम्बोधन
श्रण
श्रणौ
श्रणाः
द्वितीया
श्रणम्
श्रणौ
श्रणान्
तृतीया
श्रणेन
श्रणाभ्याम्
श्रणैः
चतुर्थी
श्रणाय
श्रणाभ्याम्
श्रणेभ्यः
पञ्चमी
श्रणात् / श्रणाद्
श्रणाभ्याम्
श्रणेभ्यः
षष्ठी
श्रणस्य
श्रणयोः
श्रणानाम्
सप्तमी
श्रणे
श्रणयोः
श्रणेषु
 
एक
द्वि
बहु
प्रथमा
श्रणः
श्रणौ
श्रणाः
सम्बोधन
श्रण
श्रणौ
श्रणाः
द्वितीया
श्रणम्
श्रणौ
श्रणान्
तृतीया
श्रणेन
श्रणाभ्याम्
श्रणैः
चतुर्थी
श्रणाय
श्रणाभ्याम्
श्रणेभ्यः
पञ्चमी
श्रणात् / श्रणाद्
श्रणाभ्याम्
श्रणेभ्यः
षष्ठी
श्रणस्य
श्रणयोः
श्रणानाम्
सप्तमी
श्रणे
श्रणयोः
श्रणेषु


अन्याः