श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्राण्यते
श्राण्येते
श्राण्यन्ते
मध्यम
श्राण्यसे
श्राण्येथे
श्राण्यध्वे
उत्तम
श्राण्ये
श्राण्यावहे
श्राण्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूवे / श्राणयांबभूवे / श्राणयामाहे
श्राणयाञ्चक्राते / श्राणयांचक्राते / श्राणयाम्बभूवाते / श्राणयांबभूवाते / श्राणयामासाते
श्राणयाञ्चक्रिरे / श्राणयांचक्रिरे / श्राणयाम्बभूविरे / श्राणयांबभूविरे / श्राणयामासिरे
मध्यम
श्राणयाञ्चकृषे / श्राणयांचकृषे / श्राणयाम्बभूविषे / श्राणयांबभूविषे / श्राणयामासिषे
श्राणयाञ्चक्राथे / श्राणयांचक्राथे / श्राणयाम्बभूवाथे / श्राणयांबभूवाथे / श्राणयामासाथे
श्राणयाञ्चकृढ्वे / श्राणयांचकृढ्वे / श्राणयाम्बभूविध्वे / श्राणयांबभूविध्वे / श्राणयाम्बभूविढ्वे / श्राणयांबभूविढ्वे / श्राणयामासिध्वे
उत्तम
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूवे / श्राणयांबभूवे / श्राणयामाहे
श्राणयाञ्चकृवहे / श्राणयांचकृवहे / श्राणयाम्बभूविवहे / श्राणयांबभूविवहे / श्राणयामासिवहे
श्राणयाञ्चकृमहे / श्राणयांचकृमहे / श्राणयाम्बभूविमहे / श्राणयांबभूविमहे / श्राणयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्राणिता / श्राणयिता
श्राणितारौ / श्राणयितारौ
श्राणितारः / श्राणयितारः
मध्यम
श्राणितासे / श्राणयितासे
श्राणितासाथे / श्राणयितासाथे
श्राणिताध्वे / श्राणयिताध्वे
उत्तम
श्राणिताहे / श्राणयिताहे
श्राणितास्वहे / श्राणयितास्वहे
श्राणितास्महे / श्राणयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्राणिष्यते / श्राणयिष्यते
श्राणिष्येते / श्राणयिष्येते
श्राणिष्यन्ते / श्राणयिष्यन्ते
मध्यम
श्राणिष्यसे / श्राणयिष्यसे
श्राणिष्येथे / श्राणयिष्येथे
श्राणिष्यध्वे / श्राणयिष्यध्वे
उत्तम
श्राणिष्ये / श्राणयिष्ये
श्राणिष्यावहे / श्राणयिष्यावहे
श्राणिष्यामहे / श्राणयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्राण्यताम्
श्राण्येताम्
श्राण्यन्ताम्
मध्यम
श्राण्यस्व
श्राण्येथाम्
श्राण्यध्वम्
उत्तम
श्राण्यै
श्राण्यावहै
श्राण्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्राण्यत
अश्राण्येताम्
अश्राण्यन्त
मध्यम
अश्राण्यथाः
अश्राण्येथाम्
अश्राण्यध्वम्
उत्तम
अश्राण्ये
अश्राण्यावहि
अश्राण्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्राण्येत
श्राण्येयाताम्
श्राण्येरन्
मध्यम
श्राण्येथाः
श्राण्येयाथाम्
श्राण्येध्वम्
उत्तम
श्राण्येय
श्राण्येवहि
श्राण्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्राणिषीष्ट / श्राणयिषीष्ट
श्राणिषीयास्ताम् / श्राणयिषीयास्ताम्
श्राणिषीरन् / श्राणयिषीरन्
मध्यम
श्राणिषीष्ठाः / श्राणयिषीष्ठाः
श्राणिषीयास्थाम् / श्राणयिषीयास्थाम्
श्राणिषीध्वम् / श्राणयिषीढ्वम् / श्राणयिषीध्वम्
उत्तम
श्राणिषीय / श्राणयिषीय
श्राणिषीवहि / श्राणयिषीवहि
श्राणिषीमहि / श्राणयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्राणि
अश्राणिषाताम् / अश्राणयिषाताम्
अश्राणिषत / अश्राणयिषत
मध्यम
अश्राणिष्ठाः / अश्राणयिष्ठाः
अश्राणिषाथाम् / अश्राणयिषाथाम्
अश्राणिढ्वम् / अश्राणयिढ्वम् / अश्राणयिध्वम्
उत्तम
अश्राणिषि / अश्राणयिषि
अश्राणिष्वहि / अश्राणयिष्वहि
अश्राणिष्महि / अश्राणयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्राणिष्यत / अश्राणयिष्यत
अश्राणिष्येताम् / अश्राणयिष्येताम्
अश्राणिष्यन्त / अश्राणयिष्यन्त
मध्यम
अश्राणिष्यथाः / अश्राणयिष्यथाः
अश्राणिष्येथाम् / अश्राणयिष्येथाम्
अश्राणिष्यध्वम् / अश्राणयिष्यध्वम्
उत्तम
अश्राणिष्ये / अश्राणयिष्ये
अश्राणिष्यावहि / अश्राणयिष्यावहि
अश्राणिष्यामहि / अश्राणयिष्यामहि