श्रण् धातुरूपाणि - श्रणँ दाने - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्राणयति
श्राणयतः
श्राणयन्ति
मध्यम
श्राणयसि
श्राणयथः
श्राणयथ
उत्तम
श्राणयामि
श्राणयावः
श्राणयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्राणयते
श्राणयेते
श्राणयन्ते
मध्यम
श्राणयसे
श्राणयेथे
श्राणयध्वे
उत्तम
श्राणये
श्राणयावहे
श्राणयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्राणयाञ्चकार / श्राणयांचकार / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चक्रतुः / श्राणयांचक्रतुः / श्राणयाम्बभूवतुः / श्राणयांबभूवतुः / श्राणयामासतुः
श्राणयाञ्चक्रुः / श्राणयांचक्रुः / श्राणयाम्बभूवुः / श्राणयांबभूवुः / श्राणयामासुः
मध्यम
श्राणयाञ्चकर्थ / श्राणयांचकर्थ / श्राणयाम्बभूविथ / श्राणयांबभूविथ / श्राणयामासिथ
श्राणयाञ्चक्रथुः / श्राणयांचक्रथुः / श्राणयाम्बभूवथुः / श्राणयांबभूवथुः / श्राणयामासथुः
श्राणयाञ्चक्र / श्राणयांचक्र / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
उत्तम
श्राणयाञ्चकर / श्राणयांचकर / श्राणयाञ्चकार / श्राणयांचकार / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चकृव / श्राणयांचकृव / श्राणयाम्बभूविव / श्राणयांबभूविव / श्राणयामासिव
श्राणयाञ्चकृम / श्राणयांचकृम / श्राणयाम्बभूविम / श्राणयांबभूविम / श्राणयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चक्राते / श्राणयांचक्राते / श्राणयाम्बभूवतुः / श्राणयांबभूवतुः / श्राणयामासतुः
श्राणयाञ्चक्रिरे / श्राणयांचक्रिरे / श्राणयाम्बभूवुः / श्राणयांबभूवुः / श्राणयामासुः
मध्यम
श्राणयाञ्चकृषे / श्राणयांचकृषे / श्राणयाम्बभूविथ / श्राणयांबभूविथ / श्राणयामासिथ
श्राणयाञ्चक्राथे / श्राणयांचक्राथे / श्राणयाम्बभूवथुः / श्राणयांबभूवथुः / श्राणयामासथुः
श्राणयाञ्चकृढ्वे / श्राणयांचकृढ्वे / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
उत्तम
श्राणयाञ्चक्रे / श्राणयांचक्रे / श्राणयाम्बभूव / श्राणयांबभूव / श्राणयामास
श्राणयाञ्चकृवहे / श्राणयांचकृवहे / श्राणयाम्बभूविव / श्राणयांबभूविव / श्राणयामासिव
श्राणयाञ्चकृमहे / श्राणयांचकृमहे / श्राणयाम्बभूविम / श्राणयांबभूविम / श्राणयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्राणयिता
श्राणयितारौ
श्राणयितारः
मध्यम
श्राणयितासि
श्राणयितास्थः
श्राणयितास्थ
उत्तम
श्राणयितास्मि
श्राणयितास्वः
श्राणयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्राणयिता
श्राणयितारौ
श्राणयितारः
मध्यम
श्राणयितासे
श्राणयितासाथे
श्राणयिताध्वे
उत्तम
श्राणयिताहे
श्राणयितास्वहे
श्राणयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्राणयिष्यति
श्राणयिष्यतः
श्राणयिष्यन्ति
मध्यम
श्राणयिष्यसि
श्राणयिष्यथः
श्राणयिष्यथ
उत्तम
श्राणयिष्यामि
श्राणयिष्यावः
श्राणयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्राणयिष्यते
श्राणयिष्येते
श्राणयिष्यन्ते
मध्यम
श्राणयिष्यसे
श्राणयिष्येथे
श्राणयिष्यध्वे
उत्तम
श्राणयिष्ये
श्राणयिष्यावहे
श्राणयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्राणयतात् / श्राणयताद् / श्राणयतु
श्राणयताम्
श्राणयन्तु
मध्यम
श्राणयतात् / श्राणयताद् / श्राणय
श्राणयतम्
श्राणयत
उत्तम
श्राणयानि
श्राणयाव
श्राणयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्राणयताम्
श्राणयेताम्
श्राणयन्ताम्
मध्यम
श्राणयस्व
श्राणयेथाम्
श्राणयध्वम्
उत्तम
श्राणयै
श्राणयावहै
श्राणयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अश्राणयत् / अश्राणयद्
अश्राणयताम्
अश्राणयन्
मध्यम
अश्राणयः
अश्राणयतम्
अश्राणयत
उत्तम
अश्राणयम्
अश्राणयाव
अश्राणयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्राणयत
अश्राणयेताम्
अश्राणयन्त
मध्यम
अश्राणयथाः
अश्राणयेथाम्
अश्राणयध्वम्
उत्तम
अश्राणये
अश्राणयावहि
अश्राणयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्राणयेत् / श्राणयेद्
श्राणयेताम्
श्राणयेयुः
मध्यम
श्राणयेः
श्राणयेतम्
श्राणयेत
उत्तम
श्राणयेयम्
श्राणयेव
श्राणयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्राणयेत
श्राणयेयाताम्
श्राणयेरन्
मध्यम
श्राणयेथाः
श्राणयेयाथाम्
श्राणयेध्वम्
उत्तम
श्राणयेय
श्राणयेवहि
श्राणयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्राण्यात् / श्राण्याद्
श्राण्यास्ताम्
श्राण्यासुः
मध्यम
श्राण्याः
श्राण्यास्तम्
श्राण्यास्त
उत्तम
श्राण्यासम्
श्राण्यास्व
श्राण्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्राणयिषीष्ट
श्राणयिषीयास्ताम्
श्राणयिषीरन्
मध्यम
श्राणयिषीष्ठाः
श्राणयिषीयास्थाम्
श्राणयिषीढ्वम् / श्राणयिषीध्वम्
उत्तम
श्राणयिषीय
श्राणयिषीवहि
श्राणयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्रणत् / अशिश्रणद्
अशिश्रणताम्
अशिश्रणन्
मध्यम
अशिश्रणः
अशिश्रणतम्
अशिश्रणत
उत्तम
अशिश्रणम्
अशिश्रणाव
अशिश्रणाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशिश्रणत
अशिश्रणेताम्
अशिश्रणन्त
मध्यम
अशिश्रणथाः
अशिश्रणेथाम्
अशिश्रणध्वम्
उत्तम
अशिश्रणे
अशिश्रणावहि
अशिश्रणामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अश्राणयिष्यत् / अश्राणयिष्यद्
अश्राणयिष्यताम्
अश्राणयिष्यन्
मध्यम
अश्राणयिष्यः
अश्राणयिष्यतम्
अश्राणयिष्यत
उत्तम
अश्राणयिष्यम्
अश्राणयिष्याव
अश्राणयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अश्राणयिष्यत
अश्राणयिष्येताम्
अश्राणयिष्यन्त
मध्यम
अश्राणयिष्यथाः
अश्राणयिष्येथाम्
अश्राणयिष्यध्वम्
उत्तम
अश्राणयिष्ये
अश्राणयिष्यावहि
अश्राणयिष्यामहि