श्रणित शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रणितः
श्रणितौ
श्रणिताः
सम्बोधन
श्रणित
श्रणितौ
श्रणिताः
द्वितीया
श्रणितम्
श्रणितौ
श्रणितान्
तृतीया
श्रणितेन
श्रणिताभ्याम्
श्रणितैः
चतुर्थी
श्रणिताय
श्रणिताभ्याम्
श्रणितेभ्यः
पञ्चमी
श्रणितात् / श्रणिताद्
श्रणिताभ्याम्
श्रणितेभ्यः
षष्ठी
श्रणितस्य
श्रणितयोः
श्रणितानाम्
सप्तमी
श्रणिते
श्रणितयोः
श्रणितेषु
एक
द्वि
बहु
प्रथमा
श्रणितः
श्रणितौ
श्रणिताः
सम्बोधन
श्रणित
श्रणितौ
श्रणिताः
द्वितीया
श्रणितम्
श्रणितौ
श्रणितान्
तृतीया
श्रणितेन
श्रणिताभ्याम्
श्रणितैः
चतुर्थी
श्रणिताय
श्रणिताभ्याम्
श्रणितेभ्यः
पञ्चमी
श्रणितात् / श्रणिताद्
श्रणिताभ्याम्
श्रणितेभ्यः
षष्ठी
श्रणितस्य
श्रणितयोः
श्रणितानाम्
सप्तमी
श्रणिते
श्रणितयोः
श्रणितेषु
अन्याः