श्रणित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रणित्री
श्रणित्र्यौ
श्रणित्र्यः
सम्बोधन
श्रणित्रि
श्रणित्र्यौ
श्रणित्र्यः
द्वितीया
श्रणित्रीम्
श्रणित्र्यौ
श्रणित्रीः
तृतीया
श्रणित्र्या
श्रणित्रीभ्याम्
श्रणित्रीभिः
चतुर्थी
श्रणित्र्यै
श्रणित्रीभ्याम्
श्रणित्रीभ्यः
पञ्चमी
श्रणित्र्याः
श्रणित्रीभ्याम्
श्रणित्रीभ्यः
षष्ठी
श्रणित्र्याः
श्रणित्र्योः
श्रणित्रीणाम्
सप्तमी
श्रणित्र्याम्
श्रणित्र्योः
श्रणित्रीषु
 
एक
द्वि
बहु
प्रथमा
श्रणित्री
श्रणित्र्यौ
श्रणित्र्यः
सम्बोधन
श्रणित्रि
श्रणित्र्यौ
श्रणित्र्यः
द्वितीया
श्रणित्रीम्
श्रणित्र्यौ
श्रणित्रीः
तृतीया
श्रणित्र्या
श्रणित्रीभ्याम्
श्रणित्रीभिः
चतुर्थी
श्रणित्र्यै
श्रणित्रीभ्याम्
श्रणित्रीभ्यः
पञ्चमी
श्रणित्र्याः
श्रणित्रीभ्याम्
श्रणित्रीभ्यः
षष्ठी
श्रणित्र्याः
श्रणित्र्योः
श्रणित्रीणाम्
सप्तमी
श्रणित्र्याम्
श्रणित्र्योः
श्रणित्रीषु


अन्याः