श्रणितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रणितव्यः
श्रणितव्यौ
श्रणितव्याः
सम्बोधन
श्रणितव्य
श्रणितव्यौ
श्रणितव्याः
द्वितीया
श्रणितव्यम्
श्रणितव्यौ
श्रणितव्यान्
तृतीया
श्रणितव्येन
श्रणितव्याभ्याम्
श्रणितव्यैः
चतुर्थी
श्रणितव्याय
श्रणितव्याभ्याम्
श्रणितव्येभ्यः
पञ्चमी
श्रणितव्यात् / श्रणितव्याद्
श्रणितव्याभ्याम्
श्रणितव्येभ्यः
षष्ठी
श्रणितव्यस्य
श्रणितव्ययोः
श्रणितव्यानाम्
सप्तमी
श्रणितव्ये
श्रणितव्ययोः
श्रणितव्येषु
एक
द्वि
बहु
प्रथमा
श्रणितव्यः
श्रणितव्यौ
श्रणितव्याः
सम्बोधन
श्रणितव्य
श्रणितव्यौ
श्रणितव्याः
द्वितीया
श्रणितव्यम्
श्रणितव्यौ
श्रणितव्यान्
तृतीया
श्रणितव्येन
श्रणितव्याभ्याम्
श्रणितव्यैः
चतुर्थी
श्रणितव्याय
श्रणितव्याभ्याम्
श्रणितव्येभ्यः
पञ्चमी
श्रणितव्यात् / श्रणितव्याद्
श्रणितव्याभ्याम्
श्रणितव्येभ्यः
षष्ठी
श्रणितव्यस्य
श्रणितव्ययोः
श्रणितव्यानाम्
सप्तमी
श्रणितव्ये
श्रणितव्ययोः
श्रणितव्येषु
अन्याः