श्रङ्ग्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रङ्ग्यः
श्रङ्ग्यौ
श्रङ्ग्याः
सम्बोधन
श्रङ्ग्य
श्रङ्ग्यौ
श्रङ्ग्याः
द्वितीया
श्रङ्ग्यम्
श्रङ्ग्यौ
श्रङ्ग्यान्
तृतीया
श्रङ्ग्येण
श्रङ्ग्याभ्याम्
श्रङ्ग्यैः
चतुर्थी
श्रङ्ग्याय
श्रङ्ग्याभ्याम्
श्रङ्ग्येभ्यः
पञ्चमी
श्रङ्ग्यात् / श्रङ्ग्याद्
श्रङ्ग्याभ्याम्
श्रङ्ग्येभ्यः
षष्ठी
श्रङ्ग्यस्य
श्रङ्ग्ययोः
श्रङ्ग्याणाम्
सप्तमी
श्रङ्ग्ये
श्रङ्ग्ययोः
श्रङ्ग्येषु
 
एक
द्वि
बहु
प्रथमा
श्रङ्ग्यः
श्रङ्ग्यौ
श्रङ्ग्याः
सम्बोधन
श्रङ्ग्य
श्रङ्ग्यौ
श्रङ्ग्याः
द्वितीया
श्रङ्ग्यम्
श्रङ्ग्यौ
श्रङ्ग्यान्
तृतीया
श्रङ्ग्येण
श्रङ्ग्याभ्याम्
श्रङ्ग्यैः
चतुर्थी
श्रङ्ग्याय
श्रङ्ग्याभ्याम्
श्रङ्ग्येभ्यः
पञ्चमी
श्रङ्ग्यात् / श्रङ्ग्याद्
श्रङ्ग्याभ्याम्
श्रङ्ग्येभ्यः
षष्ठी
श्रङ्ग्यस्य
श्रङ्ग्ययोः
श्रङ्ग्याणाम्
सप्तमी
श्रङ्ग्ये
श्रङ्ग्ययोः
श्रङ्ग्येषु


अन्याः