श्रङ्गितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्रङ्गितव्यः
श्रङ्गितव्यौ
श्रङ्गितव्याः
सम्बोधन
श्रङ्गितव्य
श्रङ्गितव्यौ
श्रङ्गितव्याः
द्वितीया
श्रङ्गितव्यम्
श्रङ्गितव्यौ
श्रङ्गितव्यान्
तृतीया
श्रङ्गितव्येन
श्रङ्गितव्याभ्याम्
श्रङ्गितव्यैः
चतुर्थी
श्रङ्गितव्याय
श्रङ्गितव्याभ्याम्
श्रङ्गितव्येभ्यः
पञ्चमी
श्रङ्गितव्यात् / श्रङ्गितव्याद्
श्रङ्गितव्याभ्याम्
श्रङ्गितव्येभ्यः
षष्ठी
श्रङ्गितव्यस्य
श्रङ्गितव्ययोः
श्रङ्गितव्यानाम्
सप्तमी
श्रङ्गितव्ये
श्रङ्गितव्ययोः
श्रङ्गितव्येषु
 
एक
द्वि
बहु
प्रथमा
श्रङ्गितव्यः
श्रङ्गितव्यौ
श्रङ्गितव्याः
सम्बोधन
श्रङ्गितव्य
श्रङ्गितव्यौ
श्रङ्गितव्याः
द्वितीया
श्रङ्गितव्यम्
श्रङ्गितव्यौ
श्रङ्गितव्यान्
तृतीया
श्रङ्गितव्येन
श्रङ्गितव्याभ्याम्
श्रङ्गितव्यैः
चतुर्थी
श्रङ्गितव्याय
श्रङ्गितव्याभ्याम्
श्रङ्गितव्येभ्यः
पञ्चमी
श्रङ्गितव्यात् / श्रङ्गितव्याद्
श्रङ्गितव्याभ्याम्
श्रङ्गितव्येभ्यः
षष्ठी
श्रङ्गितव्यस्य
श्रङ्गितव्ययोः
श्रङ्गितव्यानाम्
सप्तमी
श्रङ्गितव्ये
श्रङ्गितव्ययोः
श्रङ्गितव्येषु


अन्याः